Original

सोऽहं कथमिमं भारं महाधुर्यसमुद्यतम् ।दम्यो धुरमिवासाद्य सहेयं केन चौजसा ॥ १३ ॥

Segmented

सो ऽहम् कथम् इमम् भारम् महा-धुर्य-समुद्यतम् दम्यो धुरम् इव आसाद्य सहेयम् केन च ओजसा

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
कथम् कथम् pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
भारम् भार pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
धुर्य धुर्य pos=n,comp=y
समुद्यतम् समुद्यम् pos=va,g=m,c=2,n=s,f=part
दम्यो दम्य pos=n,g=m,c=1,n=s
धुरम् धुर pos=n,g=m,c=2,n=s
इव इव pos=i
आसाद्य आसादय् pos=vi
सहेयम् सह् pos=v,p=1,n=s,l=vidhilin
केन pos=n,g=n,c=3,n=s
pos=i
ओजसा ओजस् pos=n,g=n,c=3,n=s