Original

अहं हि पुरुषव्याघ्रावपश्यन्रामलक्ष्मणौ ।केन शक्तिप्रभावेन राज्यं रक्षितुमुत्सहे ॥ ११ ॥

Segmented

अहम् हि पुरुष-व्याघ्रौ अपश्यन् राम-लक्ष्मणौ केन शक्ति-प्रभावेन राज्यम् रक्षितुम् उत्सहे

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=2,n=d
अपश्यन् अपश्यत् pos=a,g=m,c=1,n=s
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=2,n=d
केन pos=n,g=m,c=3,n=s
शक्ति शक्ति pos=n,comp=y
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
रक्षितुम् रक्ष् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat