Original

लुब्धाया विदितो मन्ये न तेऽहं राघवं प्रति ।तथा ह्यनर्थो राज्यार्थं त्वया नीतो महानयम् ॥ १० ॥

Segmented

लुब्धाया विदितो मन्ये न ते ऽहम् राघवम् प्रति तथा ह्य् अनर्थो राज्य-अर्थम् त्वया नीतो महान् अयम्

Analysis

Word Lemma Parse
लुब्धाया लुभ् pos=va,g=f,c=6,n=s,f=part
विदितो विद् pos=va,g=m,c=1,n=s,f=part
मन्ये मन् pos=va,g=m,c=7,n=s,f=krtya
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
तथा तथा pos=i
ह्य् हि pos=i
अनर्थो अनर्थ pos=a,g=m,c=1,n=s
राज्य राज्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
नीतो नी pos=va,g=m,c=1,n=s,f=part
महान् महत् pos=a,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s