Original

यन्मे धनं च रत्नं च ददौ राजा परंतपः ।परिश्रान्तं पथ्यभवत्ततोऽहं पूर्वमागतः ॥ ९ ॥

Segmented

यन् मे धनम् च रत्नम् च ददौ राजा परंतपः परिश्रान्तम् पथ्य् अभवत् ततो ऽहम् पूर्वम् आगतः

Analysis

Word Lemma Parse
यन् यद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
धनम् धन pos=n,g=n,c=2,n=s
pos=i
रत्नम् रत्न pos=n,g=n,c=2,n=s
pos=i
ददौ दा pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s
परिश्रान्तम् परिश्रम् pos=va,g=n,c=1,n=s,f=part
पथ्य् पथिन् pos=n,g=m,c=7,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
पूर्वम् पूर्वम् pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part