Original

एवं पृष्ठस्तु कैकेय्या प्रियं पार्थिवनन्दनः ।आचष्ट भरतः सर्वं मात्रे राजीवलोचनः ॥ ७ ॥

Segmented

आचष्ट भरतः सर्वम् मात्रे राजीव-लोचनः

Analysis

Word Lemma Parse
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
भरतः भरत pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
मात्रे मातृ pos=n,g=f,c=4,n=s
राजीव राजीव pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s