Original

अद्य ते कतिचिद्रात्र्यश्च्युतस्यार्यकवेश्मनः ।अपि नाध्वश्रमः शीघ्रं रथेनापततस्तव ॥ ५ ॥

Segmented

अद्य ते कतिचिद् रात्र्यः च्युतस्य आर्यक-वेश्मन् अपि न अध्व-श्रमः शीघ्रम् रथेन आपत् तव

Analysis

Word Lemma Parse
अद्य अद्य pos=i
ते त्वद् pos=n,g=,c=6,n=s
कतिचिद् कतिचिद् pos=i
रात्र्यः रात्रि pos=n,g=f,c=1,n=p
च्युतस्य च्यु pos=va,g=m,c=6,n=s,f=part
आर्यक आर्यक pos=n,comp=y
वेश्मन् वेश्मन् pos=n,g=n,c=5,n=s
अपि अपि pos=i
pos=i
अध्व अध्वन् pos=n,comp=y
श्रमः श्रम pos=n,g=m,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
रथेन रथ pos=n,g=m,c=3,n=s
आपत् आपत् pos=va,g=m,c=6,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s