Original

तत्पुत्र शीघ्रं विधिना विधिज्ञैर्वसिष्ठमुख्यैः सहितो द्विजेन्द्रैः ।संकाल्य राजानमदीनसत्त्वमात्मानमुर्व्यामभिषेचयस्व ॥ ४५ ॥

Segmented

तत् पुत्र शीघ्रम् विधिना विधि-ज्ञैः वसिष्ठ-मुख्यैः सहितो द्विज-इन्द्रैः संकाल्य राजानम् अदीन-सत्त्वम् आत्मानम् उर्व्याम् अभिषेचयस्व

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
शीघ्रम् शीघ्रम् pos=i
विधिना विधि pos=n,g=m,c=3,n=s
विधि विधि pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
वसिष्ठ वसिष्ठ pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
द्विज द्विज pos=n,comp=y
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
संकाल्य संकालय् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
अदीन अदीन pos=a,comp=y
सत्त्वम् सत्त्व pos=n,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
अभिषेचयस्व अभिषेचय् pos=v,p=2,n=s,l=lot