Original

त्वया त्विदानीं धर्मज्ञ राजत्वमवलम्ब्यताम् ।त्वत्कृते हि मया सर्वमिदमेवंविधं कृतम् ॥ ४४ ॥

Segmented

त्वया त्व् इदानीम् धर्म-ज्ञ राज-त्वम् अवलम्ब्यताम् त्वद्-कृते हि मया सर्वम् इदम् एवंविधम् कृतम्

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
त्व् तु pos=i
इदानीम् इदानीम् pos=i
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
राज राजन् pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
अवलम्ब्यताम् अवलम्ब् pos=v,p=3,n=s,l=lot
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
हि हि pos=i
मया मद् pos=n,g=,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
एवंविधम् एवंविध pos=a,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part