Original

स स्ववृत्तिं समास्थाय पिता ते तत्तथाकरोत् ।रामश्च सहसौमित्रिः प्रेषितः सह सीतया ॥ ४२ ॥

Segmented

स स्व-वृत्तिम् समास्थाय पिता ते तत् तथा अकरोत् रामः च सहसौमित्रिः प्रेषितः सह सीतया

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
समास्थाय समास्था pos=vi
पिता पितृ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
तथा तथा pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
रामः राम pos=n,g=m,c=1,n=s
pos=i
सहसौमित्रिः सहसौमित्रि pos=a,g=m,c=1,n=s
प्रेषितः प्रेषय् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s