Original

मया तु पुत्र श्रुत्वैव रामस्यैवाभिषेचनम् ।याचितस्ते पिता राज्यं रामस्य च विवासनम् ॥ ४१ ॥

Segmented

मया तु पुत्र श्रुत्वा एव रामस्य एव अभिषेचनम् याचितस् ते पिता राज्यम् रामस्य च विवासनम्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
तु तु pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
श्रुत्वा श्रु pos=vi
एव एव pos=i
रामस्य राम pos=n,g=m,c=6,n=s
एव एव pos=i
अभिषेचनम् अभिषेचन pos=n,g=n,c=2,n=s
याचितस् याच् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
रामस्य राम pos=n,g=m,c=6,n=s
pos=i
विवासनम् विवासन pos=n,g=n,c=2,n=s