Original

न ब्राह्मणधनं किंचिद्धृतं रामेण कस्यचित् ।कश्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः ।न रामः परदारांश्च चक्षुर्भ्यामपि पश्यति ॥ ४० ॥

Segmented

न ब्राह्मण-धनम् किंचिद् हृतम् रामेण कस्यचित् कश्चिन् न आढ्यः दरिद्रो वा तेन अपापः विहिंसितः न रामः पर-दारान् च चक्षुर्भ्याम् अपि पश्यति

Analysis

Word Lemma Parse
pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
धनम् धन pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
रामेण राम pos=n,g=m,c=3,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
pos=i
आढ्यः आढ्य pos=a,g=m,c=1,n=s
दरिद्रो दरिद्र pos=a,g=m,c=1,n=s
वा वा pos=i
तेन तद् pos=n,g=m,c=3,n=s
अपापः अपाप pos=a,g=m,c=1,n=s
विहिंसितः विहिंस् pos=va,g=m,c=1,n=s,f=part
pos=i
रामः राम pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
दारान् दार pos=n,g=m,c=2,n=p
pos=i
चक्षुर्भ्याम् चक्षुस् pos=n,g=n,c=3,n=d
अपि अपि pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat