Original

तं मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् ।अङ्के भरतमारोप्य प्रष्टुं समुपचक्रमे ॥ ४ ॥

Segmented

तम् मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् अङ्के भरतम् आरोप्य प्रष्टुम् समुपचक्रमे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
समुपाघ्राय समुपाघ्रा pos=vi
परिष्वज्य परिष्वज् pos=vi
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s
अङ्के अङ्क pos=n,g=m,c=7,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
प्रष्टुम् प्रच्छ् pos=vi
समुपचक्रमे समुपक्रम् pos=v,p=3,n=s,l=lit