Original

अथास्य चपला माता तत्स्वकर्म यथातथम् ।तेनैव स्त्रीस्वभावेन व्याहर्तुमुपचक्रमे ॥ ३९ ॥

Segmented

अथ अस्य चपला माता तत् स्व-कर्म यथातथम् तेन एव स्त्री-स्वभावेन व्याहर्तुम् उपचक्रमे

Analysis

Word Lemma Parse
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
चपला चपल pos=a,g=f,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
यथातथम् यथातथ pos=a,g=n,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
स्त्री स्त्री pos=n,comp=y
स्वभावेन स्वभाव pos=n,g=m,c=3,n=s
व्याहर्तुम् व्याहृ pos=vi
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit