Original

कच्चिन्न परदारान्वा राजपुत्रोऽभिमन्यते ।कस्मात्स दण्डकारण्ये भ्रूणहेव विवासितः ॥ ३८ ॥

Segmented

कच्चिन् न पर-दारान् वा राज-पुत्रः ऽभिमन्यते कस्मात् स दण्डक-अरण्ये भ्रूण-हा इव विवासितः

Analysis

Word Lemma Parse
कच्चिन् कश्चित् pos=n,g=n,c=2,n=s
pos=i
पर पर pos=n,comp=y
दारान् दार pos=n,g=m,c=2,n=p
वा वा pos=i
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ऽभिमन्यते अभिमन् pos=v,p=3,n=s,l=lat
कस्मात् कस्मात् pos=i
तद् pos=n,g=m,c=1,n=s
दण्डक दण्डक pos=n,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
भ्रूण भ्रूण pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
इव इव pos=i
विवासितः विवासय् pos=va,g=m,c=1,n=s,f=part