Original

कच्चिन्न ब्राह्मणवधं हृतं रामेण कस्यचित् ।कच्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः ॥ ३७ ॥

Segmented

कच्चिन् न आढ्यः दरिद्रो वा तेन अपापः विहिंसितः

Analysis

Word Lemma Parse
कच्चिन् कश्चित् pos=n,g=n,c=2,n=s
pos=i
आढ्यः आढ्य pos=a,g=m,c=1,n=s
दरिद्रो दरिद्र pos=a,g=m,c=1,n=s
वा वा pos=i
तेन तद् pos=n,g=m,c=3,n=s
अपापः अपाप pos=a,g=m,c=1,n=s
विहिंसितः विहिंस् pos=va,g=m,c=1,n=s,f=part