Original

तच्छ्रुत्वा भरतस्त्रस्तो भ्रातुश्चारित्रशङ्कया ।स्वस्य वंशस्य माहात्म्यात्प्रष्टुं समुपचक्रमे ॥ ३६ ॥

Segmented

तच् छ्रुत्वा भरतस् त्रस्तो भ्रातुः चारित्र-शङ्कया स्वस्य वंशस्य माहात्म्यात् प्रष्टुम् समुपचक्रमे

Analysis

Word Lemma Parse
तच् तद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
भरतस् भरत pos=n,g=m,c=1,n=s
त्रस्तो त्रस् pos=va,g=m,c=1,n=s,f=part
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
चारित्र चारित्र pos=n,comp=y
शङ्कया शङ्का pos=n,g=f,c=3,n=s
स्वस्य स्व pos=a,g=m,c=6,n=s
वंशस्य वंश pos=n,g=m,c=6,n=s
माहात्म्यात् माहात्म्य pos=n,g=n,c=5,n=s
प्रष्टुम् प्रच्छ् pos=vi
समुपचक्रमे समुपक्रम् pos=v,p=3,n=s,l=lit