Original

स हि राजसुतः पुत्र चीरवासा महावनम् ।दण्डकान्सह वैदेह्या लक्ष्मणानुचरो गतः ॥ ३५ ॥

Segmented

स हि राज-सुतः पुत्र चीर-वासाः महा-वनम् दण्डकान् सह वैदेह्या लक्ष्मण-अनुचरः गतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
राज राजन् pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
चीर चीर pos=n,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वनम् वन pos=n,g=n,c=2,n=s
दण्डकान् दण्डक pos=n,g=m,c=2,n=p
सह सह pos=i
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
लक्ष्मण लक्ष्मण pos=n,comp=y
अनुचरः अनुचर pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part