Original

तथा पृष्टा यथातत्त्वमाख्यातुमुपचक्रमे ।मातास्य युगपद्वाक्यं विप्रियं प्रियशङ्कया ॥ ३४ ॥

Segmented

तथा पृष्टा यथातत्त्वम् आख्यातुम् उपचक्रमे माता अस्य युगपद् वाक्यम् विप्रियम् प्रिय-शङ्कया

Analysis

Word Lemma Parse
तथा तथा pos=i
पृष्टा प्रच्छ् pos=va,g=f,c=1,n=s,f=part
यथातत्त्वम् यथातत्त्वम् pos=i
आख्यातुम् आख्या pos=vi
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit
माता मातृ pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
युगपद् युगपद् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
विप्रियम् विप्रिय pos=a,g=n,c=2,n=s
प्रिय प्रिय pos=a,comp=y
शङ्कया शङ्का pos=n,g=f,c=3,n=s