Original

क्व चेदानीं स धर्मात्मा कौसल्यानन्दवर्धनः ।लक्ष्मणेन सह भ्रात्रा सीतया च समं गतः ॥ ३३ ॥

Segmented

क्व च इदानीम् स धर्म-आत्मा कौसल्या-आनन्द-वर्धनः लक्ष्मणेन सह भ्रात्रा सीतया च समम् गतः

Analysis

Word Lemma Parse
क्व क्व pos=i
pos=i
इदानीम् इदानीम् pos=i
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कौसल्या कौसल्या pos=n,comp=y
आनन्द आनन्द pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
सीतया सीता pos=n,g=f,c=3,n=s
pos=i
समम् समम् pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part