Original

तच्छ्रुत्वा विषसादैव द्वितीया प्रियशंसनात् ।विषण्णवदनो भूत्वा भूयः पप्रच्छ मातरम् ॥ ३२ ॥

Segmented

तच् छ्रुत्वा विषसाद एव द्वितीय-अप्रिय-शंसनात् विषण्ण-वदनः भूत्वा भूयः पप्रच्छ मातरम्

Analysis

Word Lemma Parse
तच् तद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
विषसाद विषद् pos=v,p=3,n=s,l=lit
एव एव pos=i
द्वितीय द्वितीय pos=a,comp=y
अप्रिय अप्रिय pos=a,comp=y
शंसनात् शंसन pos=n,g=n,c=5,n=s
विषण्ण विषद् pos=va,comp=y,f=part
वदनः वदन pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
भूयः भूयस् pos=i
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
मातरम् मातृ pos=n,g=f,c=2,n=s