Original

सिद्धार्थास्तु नरा राममागतं सीतया सह ।लक्ष्मणं च महाबाहुं द्रक्ष्यन्ति पुनरागतम् ॥ ३१ ॥

Segmented

सिद्धार्थास् तु नरा रामम् आगतम् सीतया सह लक्ष्मणम् च महा-बाहुम् द्रक्ष्यन्ति पुनः आगतम्

Analysis

Word Lemma Parse
सिद्धार्थास् सिद्धार्थ pos=a,g=m,c=1,n=p
तु तु pos=i
नरा नर pos=n,g=m,c=1,n=p
रामम् राम pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
सीतया सीता pos=n,g=f,c=3,n=s
सह सह pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
द्रक्ष्यन्ति दृश् pos=v,p=3,n=p,l=lrt
पुनः पुनर् pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part