Original

इमां तु पश्चिमां वाचं व्याजहार पिता तव ।काल धर्मपरिक्षिप्तः पाशैरिव महागजः ॥ ३० ॥

Segmented

इमाम् तु पश्चिमाम् वाचम् व्याजहार पिता तव कालधर्म-परिक्षिप्तः पाशैः इव महा-गजः

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
तु तु pos=i
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
पिता पितृ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
कालधर्म कालधर्म pos=n,comp=y
परिक्षिप्तः परिक्षिप् pos=va,g=m,c=1,n=s,f=part
पाशैः पाश pos=n,g=m,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
गजः गज pos=n,g=m,c=1,n=s