Original

स प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम् ।भरतः प्रेक्ष्य जग्राह जनन्याश्चरणौ शुभौ ॥ ३ ॥

Segmented

स प्रविश्य एव धर्म-आत्मा स्व-गृहम् श्री-विवर्जितम् भरतः प्रेक्ष्य जग्राह जनन्याः चरणौ शुभौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रविश्य प्रविश् pos=vi
एव एव pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
श्री श्री pos=n,comp=y
विवर्जितम् विवर्जय् pos=va,g=n,c=2,n=s,f=part
भरतः भरत pos=n,g=m,c=1,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
जनन्याः जननी pos=n,g=f,c=6,n=s
चरणौ चरण pos=n,g=m,c=2,n=d
शुभौ शुभ pos=a,g=m,c=2,n=d