Original

आर्ये किमब्रवीद्राजा पिता मे सत्यविक्रमः ।पश्चिमं साधु संदेशमिच्छामि श्रोतुमात्मनः ॥ २८ ॥

Segmented

आर्ये किम् अब्रवीद् राजा पिता मे सत्य-विक्रमः पश्चिमम् साधु-संदेशम् इच्छामि श्रोतुम् आत्मनः

Analysis

Word Lemma Parse
आर्ये आर्य pos=a,g=f,c=8,n=s
किम् pos=n,g=n,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
पश्चिमम् पश्चिम pos=a,g=m,c=2,n=s
साधु साधु pos=a,comp=y
संदेशम् संदेश pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
श्रोतुम् श्रु pos=vi
आत्मनः आत्मन् pos=n,g=m,c=6,n=s