Original

पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानतः ।तस्य पादौ ग्रहीष्यामि स हीदानीं गतिर्मम ॥ २७ ॥

Segmented

पिता हि भवति ज्येष्ठो धर्मम् आर्यस्य जानतः तस्य पादौ ग्रहीष्यामि स हि इदानीम् गतिः मम

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
हि हि pos=i
भवति भू pos=v,p=3,n=s,l=lat
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आर्यस्य आर्य pos=n,g=m,c=6,n=s
जानतः ज्ञा pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
पादौ पाद pos=n,g=m,c=2,n=d
ग्रहीष्यामि ग्रह् pos=v,p=1,n=s,l=lrt
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
इदानीम् इदानीम् pos=i
गतिः गति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s