Original

यो मे भ्राता पिता बन्धुर्यस्य दासोऽस्मि धीमतः ।तस्य मां शीघ्रमाख्याहि रामस्याक्लिष्ट कर्मणः ॥ २६ ॥

Segmented

यो मे भ्राता पिता बन्धुः यस्य दासो ऽस्मि धीमतः तस्य माम् शीघ्रम् आख्याहि रामस्य अक्लिष्ट-कर्मणः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
बन्धुः बन्धु pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
दासो दास pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
धीमतः धीमत् pos=a,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
माम् मद् pos=n,g=,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
आख्याहि आख्या pos=v,p=2,n=s,l=lot
रामस्य राम pos=n,g=m,c=6,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s