Original

क्व स पाणिः सुखस्पर्शस्तातस्याक्लिष्टकर्मणः ।येन मां रजसा ध्वस्तमभीक्ष्णं परिमार्जति ॥ २५ ॥

Segmented

क्व स पाणिः सुख-स्पर्शः तातस्य अक्लिष्ट-कर्मणः येन माम् रजसा ध्वस्तम् अभीक्ष्णम् परिमार्जति

Analysis

Word Lemma Parse
क्व क्व pos=i
तद् pos=n,g=m,c=1,n=s
पाणिः पाणि pos=n,g=m,c=1,n=s
सुख सुख pos=a,comp=y
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
तातस्य तात pos=n,g=m,c=6,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
येन यद् pos=n,g=m,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
ध्वस्तम् ध्वंस् pos=va,g=m,c=2,n=s,f=part
अभीक्ष्णम् अभीक्ष्णम् pos=i
परिमार्जति परिमृज् pos=v,p=3,n=s,l=lat