Original

न नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान् ।उपजिघ्रेद्धि मां मूर्ध्नि तातः संनम्य सत्वरम् ॥ २४ ॥

Segmented

न नूनम् माम् महा-राजः प्राप्तम् जानाति कीर्तिमान् उपजिघ्रेत् हि माम् मूर्ध्नि तातः संनम्य स त्वरम्

Analysis

Word Lemma Parse
pos=i
नूनम् नूनम् pos=i
माम् मद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
जानाति ज्ञा pos=v,p=3,n=s,l=lat
कीर्तिमान् कीर्तिमत् pos=a,g=m,c=1,n=s
उपजिघ्रेत् उपघ्रा pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
तातः तात pos=n,g=m,c=1,n=s
संनम्य संनम् pos=vi
pos=i
त्वरम् त्वरा pos=n,g=n,c=2,n=s