Original

अम्ब केनात्यगाद्राजा व्याधिना मय्यनागते ।धन्या रामादयः सर्वे यैः पिता संस्कृतः स्वयम् ॥ २३ ॥

Segmented

अम्ब केन अत्यगात् राजा व्याधिना मय्य् अनागते धन्या राम-आदयः सर्वे यैः पिता संस्कृतः स्वयम्

Analysis

Word Lemma Parse
अम्ब अम्बा pos=n,g=,c=8,n=s
केन pos=n,g=m,c=3,n=s
अत्यगात् अतिगा pos=v,p=3,n=s,l=lun
राजा राजन् pos=n,g=m,c=1,n=s
व्याधिना व्याधि pos=n,g=m,c=3,n=s
मय्य् मद् pos=n,g=,c=7,n=s
अनागते अनागत pos=a,g=m,c=7,n=s
धन्या धन्य pos=a,g=m,c=1,n=p
राम राम pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
यैः यद् pos=n,g=m,c=3,n=p
पिता पितृ pos=n,g=m,c=1,n=s
संस्कृतः संस्कृ pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i