Original

अभिषेक्ष्यति रामं तु राजा यज्ञं नु यक्ष्यति ।इत्यहं कृतसंकल्पो हृष्टो यात्रामयासिषम् ॥ २१ ॥

Segmented

अभिषेक्ष्यति रामम् तु राजा यज्ञम् नु यक्ष्यति इत्य् अहम् कृत-संकल्पः हृष्टो यात्राम् अयासिषम्

Analysis

Word Lemma Parse
अभिषेक्ष्यति अभिषिच् pos=v,p=3,n=s,l=lrt
रामम् राम pos=n,g=m,c=2,n=s
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
नु नु pos=i
यक्ष्यति यज् pos=v,p=3,n=s,l=lrt
इत्य् इति pos=i
अहम् मद् pos=n,g=,c=1,n=s
कृत कृ pos=va,comp=y,f=part
संकल्पः संकल्प pos=n,g=m,c=1,n=s
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
यात्राम् यात्रा pos=n,g=f,c=2,n=s
अयासिषम् या pos=v,p=1,n=s,l=lun