Original

उत्तिष्ठोत्तिष्ठ किं शेषे राजपुत्र महायशः ।त्वद्विधा न हि शोचन्ति सन्तः सदसि संमताः ॥ १९ ॥

Segmented

उत्तिष्ठ उत्तिष्ठ किम् शेषे राज-पुत्र महा-यशः त्वद्विधा न हि शोचन्ति सन्तः सदसि संमताः

Analysis

Word Lemma Parse
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=2,n=s
शेषे शी pos=v,p=2,n=s,l=lat
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
यशः यशस् pos=n,g=m,c=8,n=s
त्वद्विधा त्वद्विध pos=a,g=m,c=1,n=p
pos=i
हि हि pos=i
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
सन्तः सत् pos=a,g=m,c=1,n=p
सदसि सदस् pos=n,g=n,c=7,n=s
संमताः सम्मन् pos=va,g=m,c=1,n=p,f=part