Original

तमार्तं देवसंकाशं समीक्ष्य पतितं भुवि ।उत्थापयित्वा शोकार्तं वचनं चेदमब्रवीत् ॥ १८ ॥

Segmented

तम् आर्तम् देव-संकाशम् समीक्ष्य पतितम् भुवि उत्थापयित्वा शोक-आर्तम् वचनम् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आर्तम् आर्त pos=a,g=m,c=2,n=s
देव देव pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
उत्थापयित्वा उत्थापय् pos=vi
शोक शोक pos=n,comp=y
आर्तम् आर्त pos=a,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan