Original

एतत्सुरुचिरं भाति पितुर्मे शयनं पुरा ।तदिदं न विभात्यद्य विहीनं तेन धीमता ॥ १७ ॥

Segmented

एतत् सु रुचिरम् भाति पितुः मे शयनम् पुरा तद् इदम् न विभात्य् अद्य विहीनम् तेन धीमता

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
सु सु pos=i
रुचिरम् रुचिर pos=a,g=n,c=1,n=s
भाति भा pos=v,p=3,n=s,l=lat
पितुः पितृ pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
शयनम् शयन pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
विभात्य् विभा pos=v,p=3,n=s,l=lat
अद्य अद्य pos=i
विहीनम् विहा pos=va,g=n,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s