Original

तच्छ्रुत्वा भरतो वाक्यं धर्माभिजनवाञ्शुचिः ।पपात सहसा भूमौ पितृशोकबलार्दितः ॥ १५ ॥

Segmented

तच् छ्रुत्वा भरतो वाक्यम् धर्म-अभिजनवान् शुचिः पपात सहसा भूमौ पितृ-शोक-बल-अर्दितः

Analysis

Word Lemma Parse
तच् तद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
भरतो भरत pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
अभिजनवान् अभिजनवत् pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
सहसा सहसा pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
पितृ पितृ pos=n,comp=y
शोक शोक pos=n,comp=y
बल बल pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part