Original

तं प्रत्युवाच कैकेयी प्रियवद्घोरमप्रियम् ।अजानन्तं प्रजानन्ती राज्यलोभेन मोहिता ।या गतिः सर्वभूतानां तां गतिं ते पिता गतः ॥ १४ ॥

Segmented

तम् प्रत्युवाच कैकेयी प्रिय-वत् घोरम् अप्रियम् अजानन्तम् प्रजानन्ती राज्य-लोभेन मोहिता या गतिः सर्व-भूतानाम् ताम् गतिम् ते पिता गतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
कैकेयी कैकेयी pos=n,g=f,c=1,n=s
प्रिय प्रिय pos=a,comp=y
वत् वत् pos=i
घोरम् घोर pos=a,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
अजानन्तम् अजानत् pos=a,g=m,c=2,n=s
प्रजानन्ती प्रज्ञा pos=va,g=f,c=1,n=s,f=part
राज्य राज्य pos=n,comp=y
लोभेन लोभ pos=n,g=m,c=3,n=s
मोहिता मोहय् pos=va,g=f,c=1,n=s,f=part
या यद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
ताम् तद् pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part