Original

राजा भवति भूयिष्ठमिहाम्बाया निवेशने ।तमहं नाद्य पश्यामि द्रष्टुमिच्छन्निहागतः ॥ १२ ॥

Segmented

राजा भवति भूयिष्ठम् इह अम्बायाः निवेशने तम् अहम् न अद्य पश्यामि द्रष्टुम् इच्छन्न् इह आगतः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
इह इह pos=i
अम्बायाः अम्बा pos=n,g=f,c=6,n=s
निवेशने निवेशन pos=n,g=n,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
अद्य अद्य pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
द्रष्टुम् दृश् pos=vi
इच्छन्न् इष् pos=va,g=m,c=1,n=s,f=part
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part