Original

शून्योऽयं शयनीयस्ते पर्यङ्को हेमभूषितः ।न चायमिक्ष्वाकुजनः प्रहृष्टः प्रतिभाति मे ॥ ११ ॥

Segmented

शून्यो ऽयम् शयनीयस् ते पर्यङ्को हेम-भूषितः न च अयम् इक्ष्वाकु-जनः प्रहृष्टः प्रतिभाति मे

Analysis

Word Lemma Parse
शून्यो शून्य pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
शयनीयस् शी pos=va,g=m,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
पर्यङ्को पर्यङ्क pos=n,g=m,c=1,n=s
हेम हेमन् pos=n,comp=y
भूषितः भूषय् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=4,n=s