Original

अपश्यंस्तु ततस्तत्र पितरं पितुरालये ।जगाम भरतो द्रष्टुं मातरं मातुरालये ॥ १ ॥

Segmented

अपश्यंस् तु ततस् तत्र पितरम् पितुः आलये जगाम भरतो द्रष्टुम् मातरम् मातुः आलये

Analysis

Word Lemma Parse
अपश्यंस् अपश्यत् pos=a,g=m,c=1,n=s
तु तु pos=i
ततस् ततस् pos=i
तत्र तत्र pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
आलये आलय pos=n,g=m,c=7,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
भरतो भरत pos=n,g=m,c=1,n=s
द्रष्टुम् दृश् pos=vi
मातरम् मातृ pos=n,g=f,c=2,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
आलये आलय pos=n,g=n,c=7,n=s