Original

सालांस्तु प्रियकान्प्राप्य शीघ्रानास्थाय वाजिनः ।अनुज्ञाप्याथ भरतो वाहिनीं त्वरितो ययौ ॥ ९ ॥

Segmented

सालांस् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः अनुज्ञाप्य अथ भरतो वाहिनीम् त्वरितो ययौ

Analysis

Word Lemma Parse
सालांस् साल pos=n,g=m,c=2,n=p
तु तु pos=i
प्रियकान् प्रियक pos=n,g=m,c=2,n=p
प्राप्य प्राप् pos=vi
शीघ्रान् शीघ्र pos=a,g=m,c=2,n=p
आस्थाय आस्था pos=vi
वाजिनः वाजिन् pos=n,g=m,c=2,n=p
अनुज्ञाप्य अनुज्ञापय् pos=vi
अथ अथ pos=i
भरतो भरत pos=n,g=m,c=1,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit