Original

तत्र रम्ये वने वासं कृत्वासौ प्राङ्मुखो ययौ ।उद्यानमुज्जिहानायाः प्रियका यत्र पादपाः ॥ ८ ॥

Segmented

तत्र रम्ये वने वासम् कृत्वा असौ प्राच्-मुखः ययौ उद्यानम् उज्जिहानायाः प्रियका यत्र पादपाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
रम्ये रम्य pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
वासम् वास pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
असौ अदस् pos=n,g=m,c=1,n=s
प्राच् प्राञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
उद्यानम् उद्यान pos=n,g=n,c=2,n=s
उज्जिहानायाः उज्जिहाना pos=n,g=f,c=6,n=s
प्रियका प्रियक pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
पादपाः पादप pos=n,g=m,c=1,n=p