Original

तोरणं दक्षिणार्धेन जम्बूप्रस्थमुपागमत् ।वरूथं च ययौ रम्यं ग्रामं दशरथात्मजः ॥ ७ ॥

Segmented

तोरणम् दक्षिण-अर्धेन जम्बूप्रस्थम् उपागमत् वरूथम् च ययौ रम्यम् ग्रामम् दशरथ-आत्मजः

Analysis

Word Lemma Parse
तोरणम् तोरण pos=n,g=n,c=2,n=s
दक्षिण दक्षिण pos=a,comp=y
अर्धेन अर्ध pos=n,g=n,c=3,n=s
जम्बूप्रस्थम् जम्बूप्रस्थ pos=n,g=m,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun
वरूथम् वरूथ pos=n,g=n,c=2,n=s
pos=i
ययौ या pos=v,p=3,n=s,l=lit
रम्यम् रम्य pos=a,g=m,c=2,n=s
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
दशरथ दशरथ pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s