Original

राजपुत्रो महारण्यमनभीक्ष्णोपसेवितम् ।भद्रो भद्रेण यानेन मारुतः खमिवात्ययात् ॥ ६ ॥

Segmented

राज-पुत्रः महा-अरण्यम् अनभीक्ष्ण-उपसेवितम् भद्रो भद्रेण यानेन मारुतः खम् इव अत्ययात्

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
अनभीक्ष्ण अनभीक्ष्ण pos=a,comp=y
उपसेवितम् उपसेव् pos=va,g=n,c=2,n=s,f=part
भद्रो भद्र pos=a,g=m,c=1,n=s
भद्रेण भद्र pos=n,g=n,c=3,n=s
यानेन यान pos=n,g=n,c=3,n=s
मारुतः मारुत pos=n,g=m,c=1,n=s
खम् pos=n,g=n,c=2,n=s
इव इव pos=i
अत्ययात् अतिया pos=v,p=3,n=s,l=lan