Original

शीतीकृत्य तु गात्राणि क्लान्तानाश्वास्य वाजिनः ।तत्र स्नात्वा च पीत्वा च प्रायादादाय चोदकम् ॥ ५ ॥

Segmented

शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः तत्र स्नात्वा च पीत्वा च प्रायाद् आदाय च उदकम्

Analysis

Word Lemma Parse
शीतीकृत्य शीतीकृ pos=vi
तु तु pos=i
गात्राणि गात्र pos=n,g=n,c=2,n=p
क्लान्तान् क्लम् pos=va,g=m,c=2,n=p,f=part
आश्वास्य आश्वासय् pos=vi
वाजिनः वाजिन् pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
pos=i
पीत्वा पा pos=vi
pos=i
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
आदाय आदा pos=vi
pos=i
उदकम् उदक pos=n,g=n,c=2,n=s