Original

वेगिनीं च कुलिङ्गाख्यां ह्रादिनीं पर्वतावृताम् ।यमुनां प्राप्य संतीर्णो बलमाश्वासयत्तदा ॥ ४ ॥

Segmented

वेगिनीम् च कुलिङ्गा-आख्याम् ह्रादिनीम् पर्वत-आवृताम् यमुनाम् प्राप्य संतीर्णो बलम् आश्वासयत् तदा

Analysis

Word Lemma Parse
वेगिनीम् वेगिनी pos=n,g=f,c=2,n=s
pos=i
कुलिङ्गा कुलिङ्गा pos=n,comp=y
आख्याम् आख्या pos=n,g=f,c=2,n=s
ह्रादिनीम् ह्रादिनी pos=n,g=f,c=2,n=s
पर्वत पर्वत pos=n,comp=y
आवृताम् आवृ pos=va,g=f,c=2,n=s,f=part
यमुनाम् यमुना pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
संतीर्णो संतृ pos=va,g=m,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s
आश्वासयत् आश्वासय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i