Original

सत्यसंधः शुचिः श्रीमान्प्रेक्षमाणः शिलावहाम् ।अत्ययात्स महाशैलान्वनं चैत्ररथं प्रति ॥ ३ ॥

Segmented

सत्य-संधः शुचिः श्रीमान् प्रेक्षमाणः शिलावहाम् अत्ययात् स महाशैलान् वनम् चैत्ररथम् प्रति

Analysis

Word Lemma Parse
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
प्रेक्षमाणः प्रेक्ष् pos=va,g=m,c=1,n=s,f=part
शिलावहाम् शिलावहा pos=n,g=f,c=2,n=s
अत्ययात् अतिया pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
महाशैलान् महाशैल pos=n,g=m,c=2,n=p
वनम् वन pos=n,g=n,c=2,n=s
चैत्ररथम् चैत्ररथ pos=n,g=n,c=2,n=s
प्रति प्रति pos=i