Original

तां शून्यशृङ्गाटकवेश्मरथ्यां रजोऽरुणद्वारकपाटयन्त्राम् ।दृष्ट्वा पुरीमिन्द्रपुरी प्रकाशां दुःखेन संपूर्णतरो बभूव ॥ २७ ॥

Segmented

ताम् शून्य-शृङ्गाटक-वेश्म-रथ्याम् रजः-अरुण-द्वार-कपाट-यन्त्राम् दृष्ट्वा पुरीम् इन्द्र-पुरी-प्रकाशाम् दुःखेन सम्पूर्णतरो बभूव

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
शून्य शून्य pos=a,comp=y
शृङ्गाटक शृङ्गाटक pos=n,comp=y
वेश्म वेश्मन् pos=n,comp=y
रथ्याम् रथ्या pos=n,g=f,c=2,n=s
रजः रजस् pos=n,comp=y
अरुण अरुण pos=a,comp=y
द्वार द्वार pos=n,comp=y
कपाट कपाट pos=n,comp=y
यन्त्राम् यन्त्र pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
पुरीम् पुरी pos=n,g=f,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
पुरी पुरी pos=n,comp=y
प्रकाशाम् प्रकाश pos=n,g=f,c=2,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
सम्पूर्णतरो सम्पूर्णतर pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit