Original

इत्येवमुक्त्वा भरतः सूतं तं दीनमानसः ।तान्यनिष्टान्ययोध्यायां प्रेक्ष्य राजगृहं ययौ ॥ २६ ॥

Segmented

इत्य् एवम् उक्त्वा भरतः सूतम् तम् दीन-मानसः तान्य् अनिष्टान्य् अयोध्यायाम् प्रेक्ष्य राज-गृहम् ययौ

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
भरतः भरत pos=n,g=m,c=1,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
दीन दीन pos=a,comp=y
मानसः मानस pos=n,g=m,c=1,n=s
तान्य् तद् pos=n,g=n,c=2,n=p
अनिष्टान्य् अनिष्ट pos=a,g=n,c=2,n=p
अयोध्यायाम् अयोध्या pos=n,g=f,c=7,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
राज राजन् pos=n,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit