Original

श्रुता नो यादृशाः पूर्वं नृपतीनां विनाशने ।आकारास्तानहं सर्वानिह पश्यामि सारथे ॥ २४ ॥

Segmented

श्रुता नो यादृशाः पूर्वम् नृपतीनाम् विनाशने आकारास् तान् अहम् सर्वान् इह पश्यामि सारथे

Analysis

Word Lemma Parse
श्रुता श्रु pos=va,g=m,c=1,n=p,f=part
नो मद् pos=n,g=,c=6,n=p
यादृशाः यादृश pos=a,g=m,c=1,n=p
पूर्वम् पूर्वम् pos=i
नृपतीनाम् नृपति pos=n,g=m,c=6,n=p
विनाशने विनाशन pos=n,g=n,c=7,n=s
आकारास् आकार pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
इह इह pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
सारथे सारथि pos=n,g=m,c=8,n=s