Original

स त्वनेकाग्रहृदयो द्वाःस्थं प्रत्यर्च्य तं जनम् ।सूतमश्वपतेः क्लान्तमब्रवीत्तत्र राघवः ॥ २३ ॥

Segmented

स त्व् अनेक-अग्र-हृदयः द्वाःस्थम् प्रत्यर्च्य तम् जनम् सूतम् अश्वपतेः क्लान्तम् अब्रवीत् तत्र राघवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्व् तु pos=i
अनेक अनेक pos=a,comp=y
अग्र अग्र pos=n,comp=y
हृदयः हृदय pos=n,g=m,c=1,n=s
द्वाःस्थम् द्वाःस्थ pos=n,g=m,c=2,n=s
प्रत्यर्च्य प्रत्यर्चय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
अश्वपतेः अश्वपति pos=n,g=m,c=6,n=s
क्लान्तम् क्लम् pos=va,g=m,c=2,n=s,f=part
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
राघवः राघव pos=n,g=m,c=1,n=s