Original

द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः ।द्वाःस्थैरुत्थाय विजयं पृष्टस्तैः सहितो ययौ ॥ २२ ॥

Segmented

द्वारेण वैजयन्तेन प्राविशच् श्रान्त-वाहनः द्वाःस्थैः उत्थाय विजयम् पृष्टस् तैः सहितो ययौ

Analysis

Word Lemma Parse
द्वारेण द्वार pos=n,g=n,c=3,n=s
वैजयन्तेन वैजयन्त pos=n,g=n,c=3,n=s
प्राविशच् प्रविश् pos=v,p=3,n=s,l=lan
श्रान्त श्रम् pos=va,comp=y,f=part
वाहनः वाहन pos=n,g=m,c=1,n=s
द्वाःस्थैः द्वाःस्थ pos=n,g=m,c=3,n=p
उत्थाय उत्था pos=vi
विजयम् विजय pos=n,g=m,c=2,n=s
पृष्टस् प्रच्छ् pos=va,g=m,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit